Declension table of ?sūtradaridra

Deva

MasculineSingularDualPlural
Nominativesūtradaridraḥ sūtradaridrau sūtradaridrāḥ
Vocativesūtradaridra sūtradaridrau sūtradaridrāḥ
Accusativesūtradaridram sūtradaridrau sūtradaridrān
Instrumentalsūtradaridreṇa sūtradaridrābhyām sūtradaridraiḥ sūtradaridrebhiḥ
Dativesūtradaridrāya sūtradaridrābhyām sūtradaridrebhyaḥ
Ablativesūtradaridrāt sūtradaridrābhyām sūtradaridrebhyaḥ
Genitivesūtradaridrasya sūtradaridrayoḥ sūtradaridrāṇām
Locativesūtradaridre sūtradaridrayoḥ sūtradaridreṣu

Compound sūtradaridra -

Adverb -sūtradaridram -sūtradaridrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria