Declension table of sūtikāṣaṣṭhī

Deva

FeminineSingularDualPlural
Nominativesūtikāṣaṣṭhī sūtikāṣaṣṭhyau sūtikāṣaṣṭhyaḥ
Vocativesūtikāṣaṣṭhi sūtikāṣaṣṭhyau sūtikāṣaṣṭhyaḥ
Accusativesūtikāṣaṣṭhīm sūtikāṣaṣṭhyau sūtikāṣaṣṭhīḥ
Instrumentalsūtikāṣaṣṭhyā sūtikāṣaṣṭhībhyām sūtikāṣaṣṭhībhiḥ
Dativesūtikāṣaṣṭhyai sūtikāṣaṣṭhībhyām sūtikāṣaṣṭhībhyaḥ
Ablativesūtikāṣaṣṭhyāḥ sūtikāṣaṣṭhībhyām sūtikāṣaṣṭhībhyaḥ
Genitivesūtikāṣaṣṭhyāḥ sūtikāṣaṣṭhyoḥ sūtikāṣaṣṭhīnām
Locativesūtikāṣaṣṭhyām sūtikāṣaṣṭhyoḥ sūtikāṣaṣṭhīṣu

Compound sūtikāṣaṣṭhi - sūtikāṣaṣṭhī -

Adverb -sūtikāṣaṣṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria