Declension table of sūti

Deva

MasculineSingularDualPlural
Nominativesūtiḥ sūtī sūtayaḥ
Vocativesūte sūtī sūtayaḥ
Accusativesūtim sūtī sūtīn
Instrumentalsūtinā sūtibhyām sūtibhiḥ
Dativesūtaye sūtibhyām sūtibhyaḥ
Ablativesūteḥ sūtibhyām sūtibhyaḥ
Genitivesūteḥ sūtyoḥ sūtīnām
Locativesūtau sūtyoḥ sūtiṣu

Compound sūti -

Adverb -sūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria