Declension table of ?sūtatanaya

Deva

MasculineSingularDualPlural
Nominativesūtatanayaḥ sūtatanayau sūtatanayāḥ
Vocativesūtatanaya sūtatanayau sūtatanayāḥ
Accusativesūtatanayam sūtatanayau sūtatanayān
Instrumentalsūtatanayena sūtatanayābhyām sūtatanayaiḥ sūtatanayebhiḥ
Dativesūtatanayāya sūtatanayābhyām sūtatanayebhyaḥ
Ablativesūtatanayāt sūtatanayābhyām sūtatanayebhyaḥ
Genitivesūtatanayasya sūtatanayayoḥ sūtatanayānām
Locativesūtatanaye sūtatanayayoḥ sūtatanayeṣu

Compound sūtatanaya -

Adverb -sūtatanayam -sūtatanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria