सुबन्तावली ?सूततनय

Roma

पुमान्एकद्विबहु
प्रथमासूततनयः सूततनयौ सूततनयाः
सम्बोधनम्सूततनय सूततनयौ सूततनयाः
द्वितीयासूततनयम् सूततनयौ सूततनयान्
तृतीयासूततनयेन सूततनयाभ्याम् सूततनयैः सूततनयेभिः
चतुर्थीसूततनयाय सूततनयाभ्याम् सूततनयेभ्यः
पञ्चमीसूततनयात् सूततनयाभ्याम् सूततनयेभ्यः
षष्ठीसूततनयस्य सूततनययोः सूततनयानाम्
सप्तमीसूततनये सूततनययोः सूततनयेषु

समास सूततनय

अव्यय ॰सूततनयम् ॰सूततनयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria