Declension table of ?sūtasava

Deva

MasculineSingularDualPlural
Nominativesūtasavaḥ sūtasavau sūtasavāḥ
Vocativesūtasava sūtasavau sūtasavāḥ
Accusativesūtasavam sūtasavau sūtasavān
Instrumentalsūtasavena sūtasavābhyām sūtasavaiḥ sūtasavebhiḥ
Dativesūtasavāya sūtasavābhyām sūtasavebhyaḥ
Ablativesūtasavāt sūtasavābhyām sūtasavebhyaḥ
Genitivesūtasavasya sūtasavayoḥ sūtasavānām
Locativesūtasave sūtasavayoḥ sūtasaveṣu

Compound sūtasava -

Adverb -sūtasavam -sūtasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria