सुबन्तावली ?सूतसव

Roma

पुमान्एकद्विबहु
प्रथमासूतसवः सूतसवौ सूतसवाः
सम्बोधनम्सूतसव सूतसवौ सूतसवाः
द्वितीयासूतसवम् सूतसवौ सूतसवान्
तृतीयासूतसवेन सूतसवाभ्याम् सूतसवैः सूतसवेभिः
चतुर्थीसूतसवाय सूतसवाभ्याम् सूतसवेभ्यः
पञ्चमीसूतसवात् सूतसवाभ्याम् सूतसवेभ्यः
षष्ठीसूतसवस्य सूतसवयोः सूतसवानाम्
सप्तमीसूतसवे सूतसवयोः सूतसवेषु

समास सूतसव

अव्यय ॰सूतसवम् ॰सूतसवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria