Declension table of ?sūtasaṃhitātātparyadīpikā

Deva

FeminineSingularDualPlural
Nominativesūtasaṃhitātātparyadīpikā sūtasaṃhitātātparyadīpike sūtasaṃhitātātparyadīpikāḥ
Vocativesūtasaṃhitātātparyadīpike sūtasaṃhitātātparyadīpike sūtasaṃhitātātparyadīpikāḥ
Accusativesūtasaṃhitātātparyadīpikām sūtasaṃhitātātparyadīpike sūtasaṃhitātātparyadīpikāḥ
Instrumentalsūtasaṃhitātātparyadīpikayā sūtasaṃhitātātparyadīpikābhyām sūtasaṃhitātātparyadīpikābhiḥ
Dativesūtasaṃhitātātparyadīpikāyai sūtasaṃhitātātparyadīpikābhyām sūtasaṃhitātātparyadīpikābhyaḥ
Ablativesūtasaṃhitātātparyadīpikāyāḥ sūtasaṃhitātātparyadīpikābhyām sūtasaṃhitātātparyadīpikābhyaḥ
Genitivesūtasaṃhitātātparyadīpikāyāḥ sūtasaṃhitātātparyadīpikayoḥ sūtasaṃhitātātparyadīpikānām
Locativesūtasaṃhitātātparyadīpikāyām sūtasaṃhitātātparyadīpikayoḥ sūtasaṃhitātātparyadīpikāsu

Adverb -sūtasaṃhitātātparyadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria