सुबन्तावली ?सूतसंहितातात्पर्यदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमासूतसंहितातात्पर्यदीपिका सूतसंहितातात्पर्यदीपिके सूतसंहितातात्पर्यदीपिकाः
सम्बोधनम्सूतसंहितातात्पर्यदीपिके सूतसंहितातात्पर्यदीपिके सूतसंहितातात्पर्यदीपिकाः
द्वितीयासूतसंहितातात्पर्यदीपिकाम् सूतसंहितातात्पर्यदीपिके सूतसंहितातात्पर्यदीपिकाः
तृतीयासूतसंहितातात्पर्यदीपिकया सूतसंहितातात्पर्यदीपिकाभ्याम् सूतसंहितातात्पर्यदीपिकाभिः
चतुर्थीसूतसंहितातात्पर्यदीपिकायै सूतसंहितातात्पर्यदीपिकाभ्याम् सूतसंहितातात्पर्यदीपिकाभ्यः
पञ्चमीसूतसंहितातात्पर्यदीपिकायाः सूतसंहितातात्पर्यदीपिकाभ्याम् सूतसंहितातात्पर्यदीपिकाभ्यः
षष्ठीसूतसंहितातात्पर्यदीपिकायाः सूतसंहितातात्पर्यदीपिकयोः सूतसंहितातात्पर्यदीपिकानाम्
सप्तमीसूतसंहितातात्पर्यदीपिकायाम् सूतसंहितातात्पर्यदीपिकयोः सूतसंहितातात्पर्यदीपिकासु

अव्यय ॰सूतसंहितातात्पर्यदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria