Declension table of ?sūryavratamahiman

Deva

MasculineSingularDualPlural
Nominativesūryavratamahimā sūryavratamahimānau sūryavratamahimānaḥ
Vocativesūryavratamahiman sūryavratamahimānau sūryavratamahimānaḥ
Accusativesūryavratamahimānam sūryavratamahimānau sūryavratamahimnaḥ
Instrumentalsūryavratamahimnā sūryavratamahimabhyām sūryavratamahimabhiḥ
Dativesūryavratamahimne sūryavratamahimabhyām sūryavratamahimabhyaḥ
Ablativesūryavratamahimnaḥ sūryavratamahimabhyām sūryavratamahimabhyaḥ
Genitivesūryavratamahimnaḥ sūryavratamahimnoḥ sūryavratamahimnām
Locativesūryavratamahimni sūryavratamahimani sūryavratamahimnoḥ sūryavratamahimasu

Compound sūryavratamahima -

Adverb -sūryavratamahimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria