सुबन्तावली ?सूर्यव्रतमहिमन्

Roma

पुमान्एकद्विबहु
प्रथमासूर्यव्रतमहिमा सूर्यव्रतमहिमानौ सूर्यव्रतमहिमानः
सम्बोधनम्सूर्यव्रतमहिमन् सूर्यव्रतमहिमानौ सूर्यव्रतमहिमानः
द्वितीयासूर्यव्रतमहिमानम् सूर्यव्रतमहिमानौ सूर्यव्रतमहिम्नः
तृतीयासूर्यव्रतमहिम्ना सूर्यव्रतमहिमभ्याम् सूर्यव्रतमहिमभिः
चतुर्थीसूर्यव्रतमहिम्ने सूर्यव्रतमहिमभ्याम् सूर्यव्रतमहिमभ्यः
पञ्चमीसूर्यव्रतमहिम्नः सूर्यव्रतमहिमभ्याम् सूर्यव्रतमहिमभ्यः
षष्ठीसूर्यव्रतमहिम्नः सूर्यव्रतमहिम्नोः सूर्यव्रतमहिम्नाम्
सप्तमीसूर्यव्रतमहिम्नि सूर्यव्रतमहिमनि सूर्यव्रतमहिम्नोः सूर्यव्रतमहिमसु

समास सूर्यव्रतमहिम

अव्यय ॰सूर्यव्रतमहिमम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria