Declension table of ?sūryatanaya

Deva

MasculineSingularDualPlural
Nominativesūryatanayaḥ sūryatanayau sūryatanayāḥ
Vocativesūryatanaya sūryatanayau sūryatanayāḥ
Accusativesūryatanayam sūryatanayau sūryatanayān
Instrumentalsūryatanayena sūryatanayābhyām sūryatanayaiḥ sūryatanayebhiḥ
Dativesūryatanayāya sūryatanayābhyām sūryatanayebhyaḥ
Ablativesūryatanayāt sūryatanayābhyām sūryatanayebhyaḥ
Genitivesūryatanayasya sūryatanayayoḥ sūryatanayānām
Locativesūryatanaye sūryatanayayoḥ sūryatanayeṣu

Compound sūryatanaya -

Adverb -sūryatanayam -sūryatanayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria