सुबन्तावली ?सूर्यतनय

Roma

पुमान्एकद्विबहु
प्रथमासूर्यतनयः सूर्यतनयौ सूर्यतनयाः
सम्बोधनम्सूर्यतनय सूर्यतनयौ सूर्यतनयाः
द्वितीयासूर्यतनयम् सूर्यतनयौ सूर्यतनयान्
तृतीयासूर्यतनयेन सूर्यतनयाभ्याम् सूर्यतनयैः सूर्यतनयेभिः
चतुर्थीसूर्यतनयाय सूर्यतनयाभ्याम् सूर्यतनयेभ्यः
पञ्चमीसूर्यतनयात् सूर्यतनयाभ्याम् सूर्यतनयेभ्यः
षष्ठीसूर्यतनयस्य सूर्यतनययोः सूर्यतनयानाम्
सप्तमीसूर्यतनये सूर्यतनययोः सूर्यतनयेषु

समास सूर्यतनय

अव्यय ॰सूर्यतनयम् ॰सूर्यतनयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria