Declension table of ?sūryastavana

Deva

NeuterSingularDualPlural
Nominativesūryastavanam sūryastavane sūryastavanāni
Vocativesūryastavana sūryastavane sūryastavanāni
Accusativesūryastavanam sūryastavane sūryastavanāni
Instrumentalsūryastavanena sūryastavanābhyām sūryastavanaiḥ
Dativesūryastavanāya sūryastavanābhyām sūryastavanebhyaḥ
Ablativesūryastavanāt sūryastavanābhyām sūryastavanebhyaḥ
Genitivesūryastavanasya sūryastavanayoḥ sūryastavanānām
Locativesūryastavane sūryastavanayoḥ sūryastavaneṣu

Compound sūryastavana -

Adverb -sūryastavanam -sūryastavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria