सुबन्तावली ?सूर्यस्तवन

Roma

नपुंसकम्एकद्विबहु
प्रथमासूर्यस्तवनम् सूर्यस्तवने सूर्यस्तवनानि
सम्बोधनम्सूर्यस्तवन सूर्यस्तवने सूर्यस्तवनानि
द्वितीयासूर्यस्तवनम् सूर्यस्तवने सूर्यस्तवनानि
तृतीयासूर्यस्तवनेन सूर्यस्तवनाभ्याम् सूर्यस्तवनैः
चतुर्थीसूर्यस्तवनाय सूर्यस्तवनाभ्याम् सूर्यस्तवनेभ्यः
पञ्चमीसूर्यस्तवनात् सूर्यस्तवनाभ्याम् सूर्यस्तवनेभ्यः
षष्ठीसूर्यस्तवनस्य सूर्यस्तवनयोः सूर्यस्तवनानाम्
सप्तमीसूर्यस्तवने सूर्यस्तवनयोः सूर्यस्तवनेषु

समास सूर्यस्तवन

अव्यय ॰सूर्यस्तवनम् ॰सूर्यस्तवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria