Declension table of ?sūryasiddhāntavyākhyāna

Deva

NeuterSingularDualPlural
Nominativesūryasiddhāntavyākhyānam sūryasiddhāntavyākhyāne sūryasiddhāntavyākhyānāni
Vocativesūryasiddhāntavyākhyāna sūryasiddhāntavyākhyāne sūryasiddhāntavyākhyānāni
Accusativesūryasiddhāntavyākhyānam sūryasiddhāntavyākhyāne sūryasiddhāntavyākhyānāni
Instrumentalsūryasiddhāntavyākhyānena sūryasiddhāntavyākhyānābhyām sūryasiddhāntavyākhyānaiḥ
Dativesūryasiddhāntavyākhyānāya sūryasiddhāntavyākhyānābhyām sūryasiddhāntavyākhyānebhyaḥ
Ablativesūryasiddhāntavyākhyānāt sūryasiddhāntavyākhyānābhyām sūryasiddhāntavyākhyānebhyaḥ
Genitivesūryasiddhāntavyākhyānasya sūryasiddhāntavyākhyānayoḥ sūryasiddhāntavyākhyānānām
Locativesūryasiddhāntavyākhyāne sūryasiddhāntavyākhyānayoḥ sūryasiddhāntavyākhyāneṣu

Compound sūryasiddhāntavyākhyāna -

Adverb -sūryasiddhāntavyākhyānam -sūryasiddhāntavyākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria