सुबन्तावली ?सूर्यसिद्धान्तव्याख्यान

Roma

नपुंसकम्एकद्विबहु
प्रथमासूर्यसिद्धान्तव्याख्यानम् सूर्यसिद्धान्तव्याख्याने सूर्यसिद्धान्तव्याख्यानानि
सम्बोधनम्सूर्यसिद्धान्तव्याख्यान सूर्यसिद्धान्तव्याख्याने सूर्यसिद्धान्तव्याख्यानानि
द्वितीयासूर्यसिद्धान्तव्याख्यानम् सूर्यसिद्धान्तव्याख्याने सूर्यसिद्धान्तव्याख्यानानि
तृतीयासूर्यसिद्धान्तव्याख्यानेन सूर्यसिद्धान्तव्याख्यानाभ्याम् सूर्यसिद्धान्तव्याख्यानैः
चतुर्थीसूर्यसिद्धान्तव्याख्यानाय सूर्यसिद्धान्तव्याख्यानाभ्याम् सूर्यसिद्धान्तव्याख्यानेभ्यः
पञ्चमीसूर्यसिद्धान्तव्याख्यानात् सूर्यसिद्धान्तव्याख्यानाभ्याम् सूर्यसिद्धान्तव्याख्यानेभ्यः
षष्ठीसूर्यसिद्धान्तव्याख्यानस्य सूर्यसिद्धान्तव्याख्यानयोः सूर्यसिद्धान्तव्याख्यानानाम्
सप्तमीसूर्यसिद्धान्तव्याख्याने सूर्यसिद्धान्तव्याख्यानयोः सूर्यसिद्धान्तव्याख्यानेषु

समास सूर्यसिद्धान्तव्याख्यान

अव्यय ॰सूर्यसिद्धान्तव्याख्यानम् ॰सूर्यसिद्धान्तव्याख्यानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria