Declension table of ?sūryasiddhāntaprakāśa

Deva

MasculineSingularDualPlural
Nominativesūryasiddhāntaprakāśaḥ sūryasiddhāntaprakāśau sūryasiddhāntaprakāśāḥ
Vocativesūryasiddhāntaprakāśa sūryasiddhāntaprakāśau sūryasiddhāntaprakāśāḥ
Accusativesūryasiddhāntaprakāśam sūryasiddhāntaprakāśau sūryasiddhāntaprakāśān
Instrumentalsūryasiddhāntaprakāśena sūryasiddhāntaprakāśābhyām sūryasiddhāntaprakāśaiḥ sūryasiddhāntaprakāśebhiḥ
Dativesūryasiddhāntaprakāśāya sūryasiddhāntaprakāśābhyām sūryasiddhāntaprakāśebhyaḥ
Ablativesūryasiddhāntaprakāśāt sūryasiddhāntaprakāśābhyām sūryasiddhāntaprakāśebhyaḥ
Genitivesūryasiddhāntaprakāśasya sūryasiddhāntaprakāśayoḥ sūryasiddhāntaprakāśānām
Locativesūryasiddhāntaprakāśe sūryasiddhāntaprakāśayoḥ sūryasiddhāntaprakāśeṣu

Compound sūryasiddhāntaprakāśa -

Adverb -sūryasiddhāntaprakāśam -sūryasiddhāntaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria