सुबन्तावली ?सूर्यसिद्धान्तप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमासूर्यसिद्धान्तप्रकाशः सूर्यसिद्धान्तप्रकाशौ सूर्यसिद्धान्तप्रकाशाः
सम्बोधनम्सूर्यसिद्धान्तप्रकाश सूर्यसिद्धान्तप्रकाशौ सूर्यसिद्धान्तप्रकाशाः
द्वितीयासूर्यसिद्धान्तप्रकाशम् सूर्यसिद्धान्तप्रकाशौ सूर्यसिद्धान्तप्रकाशान्
तृतीयासूर्यसिद्धान्तप्रकाशेन सूर्यसिद्धान्तप्रकाशाभ्याम् सूर्यसिद्धान्तप्रकाशैः सूर्यसिद्धान्तप्रकाशेभिः
चतुर्थीसूर्यसिद्धान्तप्रकाशाय सूर्यसिद्धान्तप्रकाशाभ्याम् सूर्यसिद्धान्तप्रकाशेभ्यः
पञ्चमीसूर्यसिद्धान्तप्रकाशात् सूर्यसिद्धान्तप्रकाशाभ्याम् सूर्यसिद्धान्तप्रकाशेभ्यः
षष्ठीसूर्यसिद्धान्तप्रकाशस्य सूर्यसिद्धान्तप्रकाशयोः सूर्यसिद्धान्तप्रकाशानाम्
सप्तमीसूर्यसिद्धान्तप्रकाशे सूर्यसिद्धान्तप्रकाशयोः सूर्यसिद्धान्तप्रकाशेषु

समास सूर्यसिद्धान्तप्रकाश

अव्यय ॰सूर्यसिद्धान्तप्रकाशम् ॰सूर्यसिद्धान्तप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria