Declension table of ?sūryasāvitra

Deva

MasculineSingularDualPlural
Nominativesūryasāvitraḥ sūryasāvitrau sūryasāvitrāḥ
Vocativesūryasāvitra sūryasāvitrau sūryasāvitrāḥ
Accusativesūryasāvitram sūryasāvitrau sūryasāvitrān
Instrumentalsūryasāvitreṇa sūryasāvitrābhyām sūryasāvitraiḥ sūryasāvitrebhiḥ
Dativesūryasāvitrāya sūryasāvitrābhyām sūryasāvitrebhyaḥ
Ablativesūryasāvitrāt sūryasāvitrābhyām sūryasāvitrebhyaḥ
Genitivesūryasāvitrasya sūryasāvitrayoḥ sūryasāvitrāṇām
Locativesūryasāvitre sūryasāvitrayoḥ sūryasāvitreṣu

Compound sūryasāvitra -

Adverb -sūryasāvitram -sūryasāvitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria