सुबन्तावली ?सूर्यसावित्र

Roma

पुमान्एकद्विबहु
प्रथमासूर्यसावित्रः सूर्यसावित्रौ सूर्यसावित्राः
सम्बोधनम्सूर्यसावित्र सूर्यसावित्रौ सूर्यसावित्राः
द्वितीयासूर्यसावित्रम् सूर्यसावित्रौ सूर्यसावित्रान्
तृतीयासूर्यसावित्रेण सूर्यसावित्राभ्याम् सूर्यसावित्रैः सूर्यसावित्रेभिः
चतुर्थीसूर्यसावित्राय सूर्यसावित्राभ्याम् सूर्यसावित्रेभ्यः
पञ्चमीसूर्यसावित्रात् सूर्यसावित्राभ्याम् सूर्यसावित्रेभ्यः
षष्ठीसूर्यसावित्रस्य सूर्यसावित्रयोः सूर्यसावित्राणाम्
सप्तमीसूर्यसावित्रे सूर्यसावित्रयोः सूर्यसावित्रेषु

समास सूर्यसावित्र

अव्यय ॰सूर्यसावित्रम् ॰सूर्यसावित्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria