Declension table of ?sūryasāvarṇika

Deva

MasculineSingularDualPlural
Nominativesūryasāvarṇikaḥ sūryasāvarṇikau sūryasāvarṇikāḥ
Vocativesūryasāvarṇika sūryasāvarṇikau sūryasāvarṇikāḥ
Accusativesūryasāvarṇikam sūryasāvarṇikau sūryasāvarṇikān
Instrumentalsūryasāvarṇikena sūryasāvarṇikābhyām sūryasāvarṇikaiḥ sūryasāvarṇikebhiḥ
Dativesūryasāvarṇikāya sūryasāvarṇikābhyām sūryasāvarṇikebhyaḥ
Ablativesūryasāvarṇikāt sūryasāvarṇikābhyām sūryasāvarṇikebhyaḥ
Genitivesūryasāvarṇikasya sūryasāvarṇikayoḥ sūryasāvarṇikānām
Locativesūryasāvarṇike sūryasāvarṇikayoḥ sūryasāvarṇikeṣu

Compound sūryasāvarṇika -

Adverb -sūryasāvarṇikam -sūryasāvarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria