सुबन्तावली ?सूर्यसावर्णिक

Roma

पुमान्एकद्विबहु
प्रथमासूर्यसावर्णिकः सूर्यसावर्णिकौ सूर्यसावर्णिकाः
सम्बोधनम्सूर्यसावर्णिक सूर्यसावर्णिकौ सूर्यसावर्णिकाः
द्वितीयासूर्यसावर्णिकम् सूर्यसावर्णिकौ सूर्यसावर्णिकान्
तृतीयासूर्यसावर्णिकेन सूर्यसावर्णिकाभ्याम् सूर्यसावर्णिकैः सूर्यसावर्णिकेभिः
चतुर्थीसूर्यसावर्णिकाय सूर्यसावर्णिकाभ्याम् सूर्यसावर्णिकेभ्यः
पञ्चमीसूर्यसावर्णिकात् सूर्यसावर्णिकाभ्याम् सूर्यसावर्णिकेभ्यः
षष्ठीसूर्यसावर्णिकस्य सूर्यसावर्णिकयोः सूर्यसावर्णिकानाम्
सप्तमीसूर्यसावर्णिके सूर्यसावर्णिकयोः सूर्यसावर्णिकेषु

समास सूर्यसावर्णिक

अव्यय ॰सूर्यसावर्णिकम् ॰सूर्यसावर्णिकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria