Declension table of ?sūryapraśiṣya

Deva

MasculineSingularDualPlural
Nominativesūryapraśiṣyaḥ sūryapraśiṣyau sūryapraśiṣyāḥ
Vocativesūryapraśiṣya sūryapraśiṣyau sūryapraśiṣyāḥ
Accusativesūryapraśiṣyam sūryapraśiṣyau sūryapraśiṣyān
Instrumentalsūryapraśiṣyeṇa sūryapraśiṣyābhyām sūryapraśiṣyaiḥ sūryapraśiṣyebhiḥ
Dativesūryapraśiṣyāya sūryapraśiṣyābhyām sūryapraśiṣyebhyaḥ
Ablativesūryapraśiṣyāt sūryapraśiṣyābhyām sūryapraśiṣyebhyaḥ
Genitivesūryapraśiṣyasya sūryapraśiṣyayoḥ sūryapraśiṣyāṇām
Locativesūryapraśiṣye sūryapraśiṣyayoḥ sūryapraśiṣyeṣu

Compound sūryapraśiṣya -

Adverb -sūryapraśiṣyam -sūryapraśiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria