सुबन्तावली ?सूर्यप्रशिष्य

Roma

पुमान्एकद्विबहु
प्रथमासूर्यप्रशिष्यः सूर्यप्रशिष्यौ सूर्यप्रशिष्याः
सम्बोधनम्सूर्यप्रशिष्य सूर्यप्रशिष्यौ सूर्यप्रशिष्याः
द्वितीयासूर्यप्रशिष्यम् सूर्यप्रशिष्यौ सूर्यप्रशिष्यान्
तृतीयासूर्यप्रशिष्येण सूर्यप्रशिष्याभ्याम् सूर्यप्रशिष्यैः सूर्यप्रशिष्येभिः
चतुर्थीसूर्यप्रशिष्याय सूर्यप्रशिष्याभ्याम् सूर्यप्रशिष्येभ्यः
पञ्चमीसूर्यप्रशिष्यात् सूर्यप्रशिष्याभ्याम् सूर्यप्रशिष्येभ्यः
षष्ठीसूर्यप्रशिष्यस्य सूर्यप्रशिष्ययोः सूर्यप्रशिष्याणाम्
सप्तमीसूर्यप्रशिष्ये सूर्यप्रशिष्ययोः सूर्यप्रशिष्येषु

समास सूर्यप्रशिष्य

अव्यय ॰सूर्यप्रशिष्यम् ॰सूर्यप्रशिष्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria