Declension table of ?sūryaprakāśa

Deva

MasculineSingularDualPlural
Nominativesūryaprakāśaḥ sūryaprakāśau sūryaprakāśāḥ
Vocativesūryaprakāśa sūryaprakāśau sūryaprakāśāḥ
Accusativesūryaprakāśam sūryaprakāśau sūryaprakāśān
Instrumentalsūryaprakāśena sūryaprakāśābhyām sūryaprakāśaiḥ sūryaprakāśebhiḥ
Dativesūryaprakāśāya sūryaprakāśābhyām sūryaprakāśebhyaḥ
Ablativesūryaprakāśāt sūryaprakāśābhyām sūryaprakāśebhyaḥ
Genitivesūryaprakāśasya sūryaprakāśayoḥ sūryaprakāśānām
Locativesūryaprakāśe sūryaprakāśayoḥ sūryaprakāśeṣu

Compound sūryaprakāśa -

Adverb -sūryaprakāśam -sūryaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria