सुबन्तावली ?सूर्यप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमासूर्यप्रकाशः सूर्यप्रकाशौ सूर्यप्रकाशाः
सम्बोधनम्सूर्यप्रकाश सूर्यप्रकाशौ सूर्यप्रकाशाः
द्वितीयासूर्यप्रकाशम् सूर्यप्रकाशौ सूर्यप्रकाशान्
तृतीयासूर्यप्रकाशेन सूर्यप्रकाशाभ्याम् सूर्यप्रकाशैः सूर्यप्रकाशेभिः
चतुर्थीसूर्यप्रकाशाय सूर्यप्रकाशाभ्याम् सूर्यप्रकाशेभ्यः
पञ्चमीसूर्यप्रकाशात् सूर्यप्रकाशाभ्याम् सूर्यप्रकाशेभ्यः
षष्ठीसूर्यप्रकाशस्य सूर्यप्रकाशयोः सूर्यप्रकाशानाम्
सप्तमीसूर्यप्रकाशे सूर्यप्रकाशयोः सूर्यप्रकाशेषु

समास सूर्यप्रकाश

अव्यय ॰सूर्यप्रकाशम् ॰सूर्यप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria