Declension table of ?sūryapradīpa

Deva

MasculineSingularDualPlural
Nominativesūryapradīpaḥ sūryapradīpau sūryapradīpāḥ
Vocativesūryapradīpa sūryapradīpau sūryapradīpāḥ
Accusativesūryapradīpam sūryapradīpau sūryapradīpān
Instrumentalsūryapradīpena sūryapradīpābhyām sūryapradīpaiḥ sūryapradīpebhiḥ
Dativesūryapradīpāya sūryapradīpābhyām sūryapradīpebhyaḥ
Ablativesūryapradīpāt sūryapradīpābhyām sūryapradīpebhyaḥ
Genitivesūryapradīpasya sūryapradīpayoḥ sūryapradīpānām
Locativesūryapradīpe sūryapradīpayoḥ sūryapradīpeṣu

Compound sūryapradīpa -

Adverb -sūryapradīpam -sūryapradīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria