सुबन्तावली ?सूर्यप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमासूर्यप्रदीपः सूर्यप्रदीपौ सूर्यप्रदीपाः
सम्बोधनम्सूर्यप्रदीप सूर्यप्रदीपौ सूर्यप्रदीपाः
द्वितीयासूर्यप्रदीपम् सूर्यप्रदीपौ सूर्यप्रदीपान्
तृतीयासूर्यप्रदीपेन सूर्यप्रदीपाभ्याम् सूर्यप्रदीपैः सूर्यप्रदीपेभिः
चतुर्थीसूर्यप्रदीपाय सूर्यप्रदीपाभ्याम् सूर्यप्रदीपेभ्यः
पञ्चमीसूर्यप्रदीपात् सूर्यप्रदीपाभ्याम् सूर्यप्रदीपेभ्यः
षष्ठीसूर्यप्रदीपस्य सूर्यप्रदीपयोः सूर्यप्रदीपानाम्
सप्तमीसूर्यप्रदीपे सूर्यप्रदीपयोः सूर्यप्रदीपेषु

समास सूर्यप्रदीप

अव्यय ॰सूर्यप्रदीपम् ॰सूर्यप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria