Declension table of ?sūryaprabhīya

Deva

MasculineSingularDualPlural
Nominativesūryaprabhīyaḥ sūryaprabhīyau sūryaprabhīyāḥ
Vocativesūryaprabhīya sūryaprabhīyau sūryaprabhīyāḥ
Accusativesūryaprabhīyam sūryaprabhīyau sūryaprabhīyān
Instrumentalsūryaprabhīyeṇa sūryaprabhīyābhyām sūryaprabhīyaiḥ sūryaprabhīyebhiḥ
Dativesūryaprabhīyāya sūryaprabhīyābhyām sūryaprabhīyebhyaḥ
Ablativesūryaprabhīyāt sūryaprabhīyābhyām sūryaprabhīyebhyaḥ
Genitivesūryaprabhīyasya sūryaprabhīyayoḥ sūryaprabhīyāṇām
Locativesūryaprabhīye sūryaprabhīyayoḥ sūryaprabhīyeṣu

Compound sūryaprabhīya -

Adverb -sūryaprabhīyam -sūryaprabhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria