सुबन्तावली ?सूर्यप्रभीय

Roma

पुमान्एकद्विबहु
प्रथमासूर्यप्रभीयः सूर्यप्रभीयौ सूर्यप्रभीयाः
सम्बोधनम्सूर्यप्रभीय सूर्यप्रभीयौ सूर्यप्रभीयाः
द्वितीयासूर्यप्रभीयम् सूर्यप्रभीयौ सूर्यप्रभीयान्
तृतीयासूर्यप्रभीयेण सूर्यप्रभीयाभ्याम् सूर्यप्रभीयैः सूर्यप्रभीयेभिः
चतुर्थीसूर्यप्रभीयाय सूर्यप्रभीयाभ्याम् सूर्यप्रभीयेभ्यः
पञ्चमीसूर्यप्रभीयात् सूर्यप्रभीयाभ्याम् सूर्यप्रभीयेभ्यः
षष्ठीसूर्यप्रभीयस्य सूर्यप्रभीययोः सूर्यप्रभीयाणाम्
सप्तमीसूर्यप्रभीये सूर्यप्रभीययोः सूर्यप्रभीयेषु

समास सूर्यप्रभीय

अव्यय ॰सूर्यप्रभीयम् ॰सूर्यप्रभीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria