Declension table of ?sūryaphaṇicakra

Deva

NeuterSingularDualPlural
Nominativesūryaphaṇicakram sūryaphaṇicakre sūryaphaṇicakrāṇi
Vocativesūryaphaṇicakra sūryaphaṇicakre sūryaphaṇicakrāṇi
Accusativesūryaphaṇicakram sūryaphaṇicakre sūryaphaṇicakrāṇi
Instrumentalsūryaphaṇicakreṇa sūryaphaṇicakrābhyām sūryaphaṇicakraiḥ
Dativesūryaphaṇicakrāya sūryaphaṇicakrābhyām sūryaphaṇicakrebhyaḥ
Ablativesūryaphaṇicakrāt sūryaphaṇicakrābhyām sūryaphaṇicakrebhyaḥ
Genitivesūryaphaṇicakrasya sūryaphaṇicakrayoḥ sūryaphaṇicakrāṇām
Locativesūryaphaṇicakre sūryaphaṇicakrayoḥ sūryaphaṇicakreṣu

Compound sūryaphaṇicakra -

Adverb -sūryaphaṇicakram -sūryaphaṇicakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria