सुबन्तावली ?सूर्यफणिचक्र

Roma

नपुंसकम्एकद्विबहु
प्रथमासूर्यफणिचक्रम् सूर्यफणिचक्रे सूर्यफणिचक्राणि
सम्बोधनम्सूर्यफणिचक्र सूर्यफणिचक्रे सूर्यफणिचक्राणि
द्वितीयासूर्यफणिचक्रम् सूर्यफणिचक्रे सूर्यफणिचक्राणि
तृतीयासूर्यफणिचक्रेण सूर्यफणिचक्राभ्याम् सूर्यफणिचक्रैः
चतुर्थीसूर्यफणिचक्राय सूर्यफणिचक्राभ्याम् सूर्यफणिचक्रेभ्यः
पञ्चमीसूर्यफणिचक्रात् सूर्यफणिचक्राभ्याम् सूर्यफणिचक्रेभ्यः
षष्ठीसूर्यफणिचक्रस्य सूर्यफणिचक्रयोः सूर्यफणिचक्राणाम्
सप्तमीसूर्यफणिचक्रे सूर्यफणिचक्रयोः सूर्यफणिचक्रेषु

समास सूर्यफणिचक्र

अव्यय ॰सूर्यफणिचक्रम् ॰सूर्यफणिचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria