Declension table of ?sūryanamaskāramantra

Deva

MasculineSingularDualPlural
Nominativesūryanamaskāramantraḥ sūryanamaskāramantrau sūryanamaskāramantrāḥ
Vocativesūryanamaskāramantra sūryanamaskāramantrau sūryanamaskāramantrāḥ
Accusativesūryanamaskāramantram sūryanamaskāramantrau sūryanamaskāramantrān
Instrumentalsūryanamaskāramantreṇa sūryanamaskāramantrābhyām sūryanamaskāramantraiḥ sūryanamaskāramantrebhiḥ
Dativesūryanamaskāramantrāya sūryanamaskāramantrābhyām sūryanamaskāramantrebhyaḥ
Ablativesūryanamaskāramantrāt sūryanamaskāramantrābhyām sūryanamaskāramantrebhyaḥ
Genitivesūryanamaskāramantrasya sūryanamaskāramantrayoḥ sūryanamaskāramantrāṇām
Locativesūryanamaskāramantre sūryanamaskāramantrayoḥ sūryanamaskāramantreṣu

Compound sūryanamaskāramantra -

Adverb -sūryanamaskāramantram -sūryanamaskāramantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria