सुबन्तावली ?सूर्यनमस्कारमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमासूर्यनमस्कारमन्त्रः सूर्यनमस्कारमन्त्रौ सूर्यनमस्कारमन्त्राः
सम्बोधनम्सूर्यनमस्कारमन्त्र सूर्यनमस्कारमन्त्रौ सूर्यनमस्कारमन्त्राः
द्वितीयासूर्यनमस्कारमन्त्रम् सूर्यनमस्कारमन्त्रौ सूर्यनमस्कारमन्त्रान्
तृतीयासूर्यनमस्कारमन्त्रेण सूर्यनमस्कारमन्त्राभ्याम् सूर्यनमस्कारमन्त्रैः सूर्यनमस्कारमन्त्रेभिः
चतुर्थीसूर्यनमस्कारमन्त्राय सूर्यनमस्कारमन्त्राभ्याम् सूर्यनमस्कारमन्त्रेभ्यः
पञ्चमीसूर्यनमस्कारमन्त्रात् सूर्यनमस्कारमन्त्राभ्याम् सूर्यनमस्कारमन्त्रेभ्यः
षष्ठीसूर्यनमस्कारमन्त्रस्य सूर्यनमस्कारमन्त्रयोः सूर्यनमस्कारमन्त्राणाम्
सप्तमीसूर्यनमस्कारमन्त्रे सूर्यनमस्कारमन्त्रयोः सूर्यनमस्कारमन्त्रेषु

समास सूर्यनमस्कारमन्त्र

अव्यय ॰सूर्यनमस्कारमन्त्रम् ॰सूर्यनमस्कारमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria