Declension table of ?sūryamalla

Deva

MasculineSingularDualPlural
Nominativesūryamallaḥ sūryamallau sūryamallāḥ
Vocativesūryamalla sūryamallau sūryamallāḥ
Accusativesūryamallam sūryamallau sūryamallān
Instrumentalsūryamallena sūryamallābhyām sūryamallaiḥ sūryamallebhiḥ
Dativesūryamallāya sūryamallābhyām sūryamallebhyaḥ
Ablativesūryamallāt sūryamallābhyām sūryamallebhyaḥ
Genitivesūryamallasya sūryamallayoḥ sūryamallānām
Locativesūryamalle sūryamallayoḥ sūryamalleṣu

Compound sūryamalla -

Adverb -sūryamallam -sūryamallāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria