सुबन्तावली ?सूर्यमल्ल

Roma

पुमान्एकद्विबहु
प्रथमासूर्यमल्लः सूर्यमल्लौ सूर्यमल्लाः
सम्बोधनम्सूर्यमल्ल सूर्यमल्लौ सूर्यमल्लाः
द्वितीयासूर्यमल्लम् सूर्यमल्लौ सूर्यमल्लान्
तृतीयासूर्यमल्लेन सूर्यमल्लाभ्याम् सूर्यमल्लैः सूर्यमल्लेभिः
चतुर्थीसूर्यमल्लाय सूर्यमल्लाभ्याम् सूर्यमल्लेभ्यः
पञ्चमीसूर्यमल्लात् सूर्यमल्लाभ्याम् सूर्यमल्लेभ्यः
षष्ठीसूर्यमल्लस्य सूर्यमल्लयोः सूर्यमल्लानाम्
सप्तमीसूर्यमल्ले सूर्यमल्लयोः सूर्यमल्लेषु

समास सूर्यमल्ल

अव्यय ॰सूर्यमल्लम् ॰सूर्यमल्लात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria