Declension table of ?sūryalatā

Deva

FeminineSingularDualPlural
Nominativesūryalatā sūryalate sūryalatāḥ
Vocativesūryalate sūryalate sūryalatāḥ
Accusativesūryalatām sūryalate sūryalatāḥ
Instrumentalsūryalatayā sūryalatābhyām sūryalatābhiḥ
Dativesūryalatāyai sūryalatābhyām sūryalatābhyaḥ
Ablativesūryalatāyāḥ sūryalatābhyām sūryalatābhyaḥ
Genitivesūryalatāyāḥ sūryalatayoḥ sūryalatānām
Locativesūryalatāyām sūryalatayoḥ sūryalatāsu

Adverb -sūryalatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria