सुबन्तावली ?सूर्यलता

Roma

स्त्रीएकद्विबहु
प्रथमासूर्यलता सूर्यलते सूर्यलताः
सम्बोधनम्सूर्यलते सूर्यलते सूर्यलताः
द्वितीयासूर्यलताम् सूर्यलते सूर्यलताः
तृतीयासूर्यलतया सूर्यलताभ्याम् सूर्यलताभिः
चतुर्थीसूर्यलतायै सूर्यलताभ्याम् सूर्यलताभ्यः
पञ्चमीसूर्यलतायाः सूर्यलताभ्याम् सूर्यलताभ्यः
षष्ठीसूर्यलतायाः सूर्यलतयोः सूर्यलतानाम्
सप्तमीसूर्यलतायाम् सूर्यलतयोः सूर्यलतासु

अव्यय ॰सूर्यलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria