Declension table of ?sūryakānti

Deva

FeminineSingularDualPlural
Nominativesūryakāntiḥ sūryakāntī sūryakāntayaḥ
Vocativesūryakānte sūryakāntī sūryakāntayaḥ
Accusativesūryakāntim sūryakāntī sūryakāntīḥ
Instrumentalsūryakāntyā sūryakāntibhyām sūryakāntibhiḥ
Dativesūryakāntyai sūryakāntaye sūryakāntibhyām sūryakāntibhyaḥ
Ablativesūryakāntyāḥ sūryakānteḥ sūryakāntibhyām sūryakāntibhyaḥ
Genitivesūryakāntyāḥ sūryakānteḥ sūryakāntyoḥ sūryakāntīnām
Locativesūryakāntyām sūryakāntau sūryakāntyoḥ sūryakāntiṣu

Compound sūryakānti -

Adverb -sūryakānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria