सुबन्तावली ?सूर्यकान्ति

Roma

स्त्रीएकद्विबहु
प्रथमासूर्यकान्तिः सूर्यकान्ती सूर्यकान्तयः
सम्बोधनम्सूर्यकान्ते सूर्यकान्ती सूर्यकान्तयः
द्वितीयासूर्यकान्तिम् सूर्यकान्ती सूर्यकान्तीः
तृतीयासूर्यकान्त्या सूर्यकान्तिभ्याम् सूर्यकान्तिभिः
चतुर्थीसूर्यकान्त्यै सूर्यकान्तये सूर्यकान्तिभ्याम् सूर्यकान्तिभ्यः
पञ्चमीसूर्यकान्त्याः सूर्यकान्तेः सूर्यकान्तिभ्याम् सूर्यकान्तिभ्यः
षष्ठीसूर्यकान्त्याः सूर्यकान्तेः सूर्यकान्त्योः सूर्यकान्तीनाम्
सप्तमीसूर्यकान्त्याम् सूर्यकान्तौ सूर्यकान्त्योः सूर्यकान्तिषु

समास सूर्यकान्ति

अव्यय ॰सूर्यकान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria