Declension table of ?sūryakālānalacakra

Deva

NeuterSingularDualPlural
Nominativesūryakālānalacakram sūryakālānalacakre sūryakālānalacakrāṇi
Vocativesūryakālānalacakra sūryakālānalacakre sūryakālānalacakrāṇi
Accusativesūryakālānalacakram sūryakālānalacakre sūryakālānalacakrāṇi
Instrumentalsūryakālānalacakreṇa sūryakālānalacakrābhyām sūryakālānalacakraiḥ
Dativesūryakālānalacakrāya sūryakālānalacakrābhyām sūryakālānalacakrebhyaḥ
Ablativesūryakālānalacakrāt sūryakālānalacakrābhyām sūryakālānalacakrebhyaḥ
Genitivesūryakālānalacakrasya sūryakālānalacakrayoḥ sūryakālānalacakrāṇām
Locativesūryakālānalacakre sūryakālānalacakrayoḥ sūryakālānalacakreṣu

Compound sūryakālānalacakra -

Adverb -sūryakālānalacakram -sūryakālānalacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria