सुबन्तावली ?सूर्यकालानलचक्र

Roma

नपुंसकम्एकद्विबहु
प्रथमासूर्यकालानलचक्रम् सूर्यकालानलचक्रे सूर्यकालानलचक्राणि
सम्बोधनम्सूर्यकालानलचक्र सूर्यकालानलचक्रे सूर्यकालानलचक्राणि
द्वितीयासूर्यकालानलचक्रम् सूर्यकालानलचक्रे सूर्यकालानलचक्राणि
तृतीयासूर्यकालानलचक्रेण सूर्यकालानलचक्राभ्याम् सूर्यकालानलचक्रैः
चतुर्थीसूर्यकालानलचक्राय सूर्यकालानलचक्राभ्याम् सूर्यकालानलचक्रेभ्यः
पञ्चमीसूर्यकालानलचक्रात् सूर्यकालानलचक्राभ्याम् सूर्यकालानलचक्रेभ्यः
षष्ठीसूर्यकालानलचक्रस्य सूर्यकालानलचक्रयोः सूर्यकालानलचक्राणाम्
सप्तमीसूर्यकालानलचक्रे सूर्यकालानलचक्रयोः सूर्यकालानलचक्रेषु

समास सूर्यकालानलचक्र

अव्यय ॰सूर्यकालानलचक्रम् ॰सूर्यकालानलचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria