Declension table of ?sūryaja

Deva

MasculineSingularDualPlural
Nominativesūryajaḥ sūryajau sūryajāḥ
Vocativesūryaja sūryajau sūryajāḥ
Accusativesūryajam sūryajau sūryajān
Instrumentalsūryajena sūryajābhyām sūryajaiḥ sūryajebhiḥ
Dativesūryajāya sūryajābhyām sūryajebhyaḥ
Ablativesūryajāt sūryajābhyām sūryajebhyaḥ
Genitivesūryajasya sūryajayoḥ sūryajānām
Locativesūryaje sūryajayoḥ sūryajeṣu

Compound sūryaja -

Adverb -sūryajam -sūryajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria