सुबन्तावली ?सूर्यज

Roma

पुमान्एकद्विबहु
प्रथमासूर्यजः सूर्यजौ सूर्यजाः
सम्बोधनम्सूर्यज सूर्यजौ सूर्यजाः
द्वितीयासूर्यजम् सूर्यजौ सूर्यजान्
तृतीयासूर्यजेन सूर्यजाभ्याम् सूर्यजैः सूर्यजेभिः
चतुर्थीसूर्यजाय सूर्यजाभ्याम् सूर्यजेभ्यः
पञ्चमीसूर्यजात् सूर्यजाभ्याम् सूर्यजेभ्यः
षष्ठीसूर्यजस्य सूर्यजयोः सूर्यजानाम्
सप्तमीसूर्यजे सूर्यजयोः सूर्यजेषु

समास सूर्यज

अव्यय ॰सूर्यजम् ॰सूर्यजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria