Declension table of ?sūryātharvaśīrṣopaniṣad

Deva

FeminineSingularDualPlural
Nominativesūryātharvaśīrṣopaniṣat sūryātharvaśīrṣopaniṣadau sūryātharvaśīrṣopaniṣadaḥ
Vocativesūryātharvaśīrṣopaniṣat sūryātharvaśīrṣopaniṣadau sūryātharvaśīrṣopaniṣadaḥ
Accusativesūryātharvaśīrṣopaniṣadam sūryātharvaśīrṣopaniṣadau sūryātharvaśīrṣopaniṣadaḥ
Instrumentalsūryātharvaśīrṣopaniṣadā sūryātharvaśīrṣopaniṣadbhyām sūryātharvaśīrṣopaniṣadbhiḥ
Dativesūryātharvaśīrṣopaniṣade sūryātharvaśīrṣopaniṣadbhyām sūryātharvaśīrṣopaniṣadbhyaḥ
Ablativesūryātharvaśīrṣopaniṣadaḥ sūryātharvaśīrṣopaniṣadbhyām sūryātharvaśīrṣopaniṣadbhyaḥ
Genitivesūryātharvaśīrṣopaniṣadaḥ sūryātharvaśīrṣopaniṣadoḥ sūryātharvaśīrṣopaniṣadām
Locativesūryātharvaśīrṣopaniṣadi sūryātharvaśīrṣopaniṣadoḥ sūryātharvaśīrṣopaniṣatsu

Compound sūryātharvaśīrṣopaniṣat -

Adverb -sūryātharvaśīrṣopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria