सुबन्तावली ?सूर्याथर्वशीर्षोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमासूर्याथर्वशीर्षोपनिषत् सूर्याथर्वशीर्षोपनिषदौ सूर्याथर्वशीर्षोपनिषदः
सम्बोधनम्सूर्याथर्वशीर्षोपनिषत् सूर्याथर्वशीर्षोपनिषदौ सूर्याथर्वशीर्षोपनिषदः
द्वितीयासूर्याथर्वशीर्षोपनिषदम् सूर्याथर्वशीर्षोपनिषदौ सूर्याथर्वशीर्षोपनिषदः
तृतीयासूर्याथर्वशीर्षोपनिषदा सूर्याथर्वशीर्षोपनिषद्भ्याम् सूर्याथर्वशीर्षोपनिषद्भिः
चतुर्थीसूर्याथर्वशीर्षोपनिषदे सूर्याथर्वशीर्षोपनिषद्भ्याम् सूर्याथर्वशीर्षोपनिषद्भ्यः
पञ्चमीसूर्याथर्वशीर्षोपनिषदः सूर्याथर्वशीर्षोपनिषद्भ्याम् सूर्याथर्वशीर्षोपनिषद्भ्यः
षष्ठीसूर्याथर्वशीर्षोपनिषदः सूर्याथर्वशीर्षोपनिषदोः सूर्याथर्वशीर्षोपनिषदाम्
सप्तमीसूर्याथर्वशीर्षोपनिषदि सूर्याथर्वशीर्षोपनिषदोः सूर्याथर्वशीर्षोपनिषत्सु

समास सूर्याथर्वशीर्षोपनिषत्

अव्यय ॰सूर्याथर्वशीर्षोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria