Declension table of ?sūryātharvāṅgirasopaniṣad

Deva

FeminineSingularDualPlural
Nominativesūryātharvāṅgirasopaniṣat sūryātharvāṅgirasopaniṣadau sūryātharvāṅgirasopaniṣadaḥ
Vocativesūryātharvāṅgirasopaniṣat sūryātharvāṅgirasopaniṣadau sūryātharvāṅgirasopaniṣadaḥ
Accusativesūryātharvāṅgirasopaniṣadam sūryātharvāṅgirasopaniṣadau sūryātharvāṅgirasopaniṣadaḥ
Instrumentalsūryātharvāṅgirasopaniṣadā sūryātharvāṅgirasopaniṣadbhyām sūryātharvāṅgirasopaniṣadbhiḥ
Dativesūryātharvāṅgirasopaniṣade sūryātharvāṅgirasopaniṣadbhyām sūryātharvāṅgirasopaniṣadbhyaḥ
Ablativesūryātharvāṅgirasopaniṣadaḥ sūryātharvāṅgirasopaniṣadbhyām sūryātharvāṅgirasopaniṣadbhyaḥ
Genitivesūryātharvāṅgirasopaniṣadaḥ sūryātharvāṅgirasopaniṣadoḥ sūryātharvāṅgirasopaniṣadām
Locativesūryātharvāṅgirasopaniṣadi sūryātharvāṅgirasopaniṣadoḥ sūryātharvāṅgirasopaniṣatsu

Compound sūryātharvāṅgirasopaniṣat -

Adverb -sūryātharvāṅgirasopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria