सुबन्तावली ?सूर्याथर्वाङ्गिरसोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमासूर्याथर्वाङ्गिरसोपनिषत् सूर्याथर्वाङ्गिरसोपनिषदौ सूर्याथर्वाङ्गिरसोपनिषदः
सम्बोधनम्सूर्याथर्वाङ्गिरसोपनिषत् सूर्याथर्वाङ्गिरसोपनिषदौ सूर्याथर्वाङ्गिरसोपनिषदः
द्वितीयासूर्याथर्वाङ्गिरसोपनिषदम् सूर्याथर्वाङ्गिरसोपनिषदौ सूर्याथर्वाङ्गिरसोपनिषदः
तृतीयासूर्याथर्वाङ्गिरसोपनिषदा सूर्याथर्वाङ्गिरसोपनिषद्भ्याम् सूर्याथर्वाङ्गिरसोपनिषद्भिः
चतुर्थीसूर्याथर्वाङ्गिरसोपनिषदे सूर्याथर्वाङ्गिरसोपनिषद्भ्याम् सूर्याथर्वाङ्गिरसोपनिषद्भ्यः
पञ्चमीसूर्याथर्वाङ्गिरसोपनिषदः सूर्याथर्वाङ्गिरसोपनिषद्भ्याम् सूर्याथर्वाङ्गिरसोपनिषद्भ्यः
षष्ठीसूर्याथर्वाङ्गिरसोपनिषदः सूर्याथर्वाङ्गिरसोपनिषदोः सूर्याथर्वाङ्गिरसोपनिषदाम्
सप्तमीसूर्याथर्वाङ्गिरसोपनिषदि सूर्याथर्वाङ्गिरसोपनिषदोः सूर्याथर्वाङ्गिरसोपनिषत्सु

समास सूर्याथर्वाङ्गिरसोपनिषत्

अव्यय ॰सूर्याथर्वाङ्गिरसोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria