Declension table of ?sūryātapaparikṣiptā

Deva

FeminineSingularDualPlural
Nominativesūryātapaparikṣiptā sūryātapaparikṣipte sūryātapaparikṣiptāḥ
Vocativesūryātapaparikṣipte sūryātapaparikṣipte sūryātapaparikṣiptāḥ
Accusativesūryātapaparikṣiptām sūryātapaparikṣipte sūryātapaparikṣiptāḥ
Instrumentalsūryātapaparikṣiptayā sūryātapaparikṣiptābhyām sūryātapaparikṣiptābhiḥ
Dativesūryātapaparikṣiptāyai sūryātapaparikṣiptābhyām sūryātapaparikṣiptābhyaḥ
Ablativesūryātapaparikṣiptāyāḥ sūryātapaparikṣiptābhyām sūryātapaparikṣiptābhyaḥ
Genitivesūryātapaparikṣiptāyāḥ sūryātapaparikṣiptayoḥ sūryātapaparikṣiptānām
Locativesūryātapaparikṣiptāyām sūryātapaparikṣiptayoḥ sūryātapaparikṣiptāsu

Adverb -sūryātapaparikṣiptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria